mi bsngags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:19, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mi bsngags pa
* saṃ. avarṇaḥ, nindā — co 'dri ba dang bsdigs pa dang/ /mi bsngags pa dang mi snyan pa/ /de dag thams cad bzod par bgyi// uccagghanāṃ tarjanāṃ ca avarṇamayaśāṃsi ca sarvāṃstānmarṣayiṣyāmaḥ śi.sa.31kha/29; avarṇākṣepanirvādaparīvādāpavādavat upakrośo jugupsā ca kutsā nindā ca garhaṇe a.ko.141kha/1.
  1. 13; varṇyate varṇaḥ viruddho varṇaḥ avarṇaḥ varṇa varṇakriyāvistāraguṇavacaneṣu varṇa stutau iti vā dhātuḥ a.vi.1.6.13; aślokaḥ — 'tsho ba med pas 'jigs pa'am mi bsngags pas 'jigs pa'amde dag thams cad de la med pa yin yadidamājīvikābhayaṃ vā aślokabhayaṃ vā… tāni sarvāṇi vyapagatāni bhavanti da.bhū.176ka/9;

{{#arraymap:mi bsngags pa

|; |@@@ | | }}