mi dga' bar gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:20, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mi dga' bar gyur pa
vi. saṃvignaḥ — de nas ded dpon de mi dga' bar gyur nas smon lam btab pa tataḥ sārthavāhaḥ saṃvignaḥ praṇidhānaṃ kartumārabdhaḥ a.śa.72ka/63; viṣaṇṇaḥ — pha made mthong nasmi dga' bar gyur to// yāṃ dṛṣṭvā mātāpitarau viṣaṇṇau a.śa.182kha/168; viṣādamāpannaḥ — rgyal pos de thos nas mchog tu mi dga' bar gyur te śrutvā rājā paraṃ viṣādamāpannaḥ a.śa.96ka/86; jātasaṃvegaḥ — de nas drang srong des ri bong gi tshig thos nas mi dga' bar gyur te/ smras pa tataḥ sa ṛṣiḥ śaśavacanamupaśrutya jātasaṃvega uvāca a.śa.105ka/95.

{{#arraymap:mi dga' bar gyur pa

|; |@@@ | | }}