mngon par bsgrub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:24, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mngon par bsgrub pa
* kri. abhinirharati — mahāpūjopasthānāya prathamaṃ mahāpraṇidhānamabhinirharati śi.sa.160kha/153
  • saṃ.
  1. abhinirhāraḥ — abhinirhāraḥ prayatnaḥ kṛtyaṃ vā ma.ṭī.238kha/77; abhinirharaṇam — uttarottaranirhāramukhaṃ yatrottarasyottarasyābhinirharaṇāśrayatvādete dharmā evaṃ deśitā iti pradarśyate abhi.sa.bhā.105kha/142; nirhāraḥ — uttarottaranirhāramukham abhi.sa.bhā.105kha/142
  2. abhiniṣpīḍanam — tāni cāvasthāntarāṇi ātmanaḥ kāmāvacarāṇyabhiniṣpīḍanakāle tasyālambanamiti etasmāt kāraṇāt tadbhūmikā nāsti abhi.sphu.279ka/1109;

{{#arraymap:mngon par bsgrub pa

|; |@@@ | | }}