mngon par bya

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:24, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mngon par bya
kri.
  1. abhivyajyate — yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam, tatkathaṃ kenābhivyajyate nityamacintyamiti la.a.78kha/26
  2. vyaktīkariṣyāmi — sarvajñajñānadarśanaṃ vyaktīkariṣyāmi a.śa.114kha/114.

{{#arraymap:mngon par bya

|; |@@@ | | }}