mngon par dga' ba'i sred pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:24, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mngon par dga' ba'i sred pa
pā. abhinandanātṛṣṇā, tṛṣṇābhedaḥ — ekādaśavidhā tṛṣṇā apekṣātṛṣṇā, abhinandanātṛṣṇā, adhyavasānatṛṣṇā, āmatṛṣṇā, viṣayatṛṣṇā, kāmatṛṣṇā, samāpattitṛṣṇā, duścaritaduḥkhatṛṣṇā, sucaritasukhatṛṣṇā, viprakṛṣṭatṛṣṇā, sannikṛṣṭatṛṣṇā ca abhi.sa.bhā.14kha/19.

{{#arraymap:mngon par dga' ba'i sred pa

|; |@@@ | | }}