mngon par spyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:25, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mngon par spyod pa
= mngon spyod
  • pā. abhicāraḥ, karmabhedaḥ — mātṛgṛhe śmaśāne śūnyaveśmani catuṣpathe ekaliṅgaikavṛkṣe vā abhicāraṃ samārabhet gu.sa.124ka/73; ābhicārikam — mngon spyod kyi las ābhicārikakarma ma.mū.97kha/8; abhicārukam — abhicārukam ū˜ buṃ svāhā he.ta.3kha/6
  1. abhinirūpaṇā — mngon par spyod pa'i rnam par rtog pa abhinirūpaṇāvikalpaḥ abhi.sa.bhā.12kha/16; dra. mngon par rtog pa/

{{#arraymap:mngon par spyod pa

|; |@@@ | | }}