mnyes gshin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:25, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mnyes gshin pa
* vi. vatsalaḥ — skye dgu la mnyes gshin pa prajāvatsalaḥ a.śa.13ka/11; bodhisattvo vatsalo bhavati sattveṣu bo.bhū.162kha/214; peśalaḥ — saṃkīrṇavāsasantāpātprāyaḥ peśalacetasām karotyāliṅganaṃ prauḍhā gāḍhapraṇayinī vipat a.ka.44.7; snigdhaḥ — prajñāvānatisnigdhaḥ sānukrośo dhīro mahāsaṃbhārasamanvāgataḥ a.sā.326kha/184;
  • saṃ.
  1. praṇayaḥ — cittaprasādavimalapraṇayojjvalasya svalpasya dānakusumasya phalāṃśakena a.ka.17.1; peśalatā — keyaṃ peśalatā parārtiśamane prāṇapradānonmukhī a.ka.108.159; vātsalyam — aucityacārucaritaṃ prasādaviśadaṃ manaḥ vātsalyapeśalā vāṇī na kasyādarabhūmayaḥ a.ka.6.170;
  • pā. vātsalyam — saptākāraṃ vātsalyaṃ katamat ? abhayaṃ yuktamakhedamayācitamanāmiṣaṃ vistīrṇa samañceti bo.bhū. 162ka/214.

{{#arraymap:mnyes gshin pa

|; |@@@ | | }}