mthar thug pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:26, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mthar thug pa med pa
aparyantaḥ — brgya phrag ni mthar thug pa med pa'i tshogs so// śatāni aparyantasamūhāḥ bo.pa.47ka/7; aparyavasānam — de ltar na khyad par dang de'i nus pa rnams nus pa gzhan dag kho na la mthar thug pa med par sbyor ba'i phyir evamupādhīnāṃ tacchaktīnāṃ cāparāparāsveva śaktiṣvaparyavasānena ghaṭanāt pra.vṛ.277kha/19; anavasthā — mthar thug med dang byas pa dang/ /srid par byas las mi skye 'o// anavasthākṛtakatvaṃ ca na kṝtvā jāyate bhavaḥ la.a.183kha/151.

{{#arraymap:mthar thug pa med pa

|; |@@@ | | }}