mthar thug pa'i gnas bcu

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:26, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mthar thug pa'i gnas bcu
daśa niṣṭhāpadāni :
  1. sems can gyi khams kyi mthar thug pa sattvadhātuniṣṭhā,
  2. 'jig rten gyi khams kyi mthar thug pa lokadhātuniṣṭhā,
  3. nam mkha'i khams kyi mthar thug pa ākāśadhātuniṣṭhā,
  4. chos kyi khams kyi mthar thug pa dharmadhātuniṣṭhā,
  5. mya ngan las 'das pa'i khams kyi mthar thug pa nirvāṇadhātuniṣṭhā,
  6. sangs rgyas 'byung ba'i khams kyi mthar thug pa buddhotpādadhātuniṣṭhā,
  7. de bzhin gshegs pa'i ye shes kyi khams kyi mthar thug pa tathāgatajñānadhātuniṣṭhā,
  8. sems kyi dmigs pa'i khams kyi mthar thug pa cittālambanadhātuniṣṭhā,
  9. ye shes mngon par bsgrub pa'i khams kyi mthar thug pa buddhaviṣayajñānapraveśa (? jñānābhinirhāra)dhātuniṣṭhā,
  10. 'jig rten gyi rgyud dang chos kyi rgyud dang ye shes kyi rgyud kyi khams kyi mthar thug pa lokavartanīdharmavartanījñānavartanīdhātuniṣṭhā da.bhū.179kha/11.

{{#arraymap:mthar thug pa'i gnas bcu

|; |@@@ | | }}