mtsho

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:28, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mtsho
# saraḥ — mtsho 'di lta bu bya mang po thams cad kyi bde ba'i yo byad dgag pa med pa de lta bu byed du bcug tadevaṃvidhaṃ saraḥ kārayitvā sarvapakṣigaṇasya cānāvṛtasukhopabhogyam jā.mā.117kha/137; de lta na mtsho dang ro zhes bya ba la sogs pa la yang rim par zhen par mi 'gyur te evaṃ hi saro rasa ityādāvapi kramavyavasāyo na syāt ta.pa.184kha/830; sarasī — nyin gung nyi mas gdungs pa yi/ /glang po dag ni mtshor 'jug pa// madhyaṃdinārkasantaptaḥ sarasīṃ gāhate gajaḥ kā.ā.329kha/2.219; salilāśayaḥ — nags tshal gyi phyogsmtsho'i chu gtsang ma/ pad+ma dang ut+pa las brgyan pa/ skyed mos tshal nyams dga' ba bzhin du mdzes pa zhig tu gnas bcas pas padmotpalālaṃkṛtavimalasalilāśayamudyānaramyaśobhaṃ vanapradeśamadhyāsanāt jā.mā.164ka/189; hradaḥ — dri med chu ldan rim rgyas pad mas khebs pa'i mtsho bzhin dang// hrada iva vimalāmbuḥ phullapadmakramāḍhyaḥ ra.vi.116ka/81; mahāhradaḥ—ji ltar sprin med nam mkha'i zla ba'i gzugs/ /ston ka'i chu sngon mtshor ni mthong ba ltar// vyabhre yathā nabhasi candramaso vibhūtiṃ paśyanti nīlaśaradambumahāhrade ca ra.vi.121ka/95
  1. = rgya mtsho abdhiḥ, samudraḥ — 'o mtsho'i rlabs dugdhābdhivelā a. ka.209ka/24.9; arṇavaḥ — nyon mongs pas kyang 'jig rten srid mtsho 'dir 'khyams tesrid pa nyid mtsho yin pas srid mtsho ste/ srid pa rgya mtsho lta bu 'dir ro// kleśaiśca bhramati bhavārṇave'tra lokaḥ…bhava evārṇavo bhavārṇavaḥ…samudrakalpo bhavaḥ, etasmin bhavārṇave abhi. sphu.8kha/14; toyanidhiḥ — mtsho yi nang nas rab tu bgrod dka' yang/ /bde bar thar 'gyur slad du bdag cag mchis// durge mahatyapi ca toyanidhāvamuṣmin svasti vrajediti bhavantamupāgatāḥ smaḥ jā.mā. 80ka/92; sāgaraḥ—legs bshad rin chen dag gi mtsho// sāgaraḥ sūktiratnānām kā.ā.319kha/1.34.

{{#arraymap:mtsho

|; |@@@ | | }}