mtshungs pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:28, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mtshungs pa med pa
* vi.
  1. asamaḥ — 'di ni chom rkun pa zhes mtshungs med bab col 'dar ldan pa// cauro'yamityasamasāhasakampamānaḥ a.ka.33kha/53.55; atulyaḥ — de las gzhan pa'i dkar po'i smon lam thams cad las yang dag par 'das pa mtshungs pa med cing 'bras bu thun mong ma yin pa sarvaṃ tadanyaśuklapraṇidhānasamatikrāntamatulyamasādhāraṇaphalam bo.bhū.168kha/223; mtshungs med mthu bsung ro dang gzi ldan pa'i/ /bdud rtsi zas mchog lha mos phul ba dag/ /bor nas atulyagandharddhirasaujasaṃ śubhāṃ sudhāṃ kilotsṛjya varāpsarodhṛtām jā.mā.62ka/72; apratimaḥ — lam ni mtshungs pa med pa khyod kyis bshad// pratipaccāpratimaṃ tvayocyate vi.va.126ka/1.15; mtshungs pa med pa'i gdams ngag apratimopade़śam a.ka.154kha/15.30; anupamaḥ — mtshungs med bsod nams gter anupamapuṇyanidhiḥ a.ka.299kha/39.29; atulaḥ — de yi snying stobs dag/ /mtshungs pa med pa de mthong tattasya sattvamatulaṃ…vilokya a.ka.19ka/51.49
  2. atulam, saṃkhyāviśeṣaḥ — sems can brgya'i phyir ma yinsems can mtshungs med gyi phyir ma yin na sattvaśatasyārthāya…na sattvātulasya ga.vyū.370ka/82; avanam—gsa' yas gsa' yas na mtshungs med do// mtshungs med mtshungs med na lam lum mo// ḍalanaṃ ḍalanānāmavanam, avanamavanānāṃ thavanam ga.vyū.3ka/103

{{#arraymap:mtshungs pa med pa

|; |@@@ | | }}