myags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:29, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
myags pa
* saṃ. pūtiḥ — sdig pa'i chos can dang nang myags pa dang pāpadharmā antaḥpūtiḥ śrā.bhū.21kha/51; sdig pa'i chos can/ khong myags pāpadharmā antaḥpūtiḥ vi.va.147kha/1.35; kledaḥ — des der sha myags shing zag par mos pas rim gyis rus pa rnam par sbyong bar byed pa na thams cad rus pa'i keng rus su lta zhing sa tatra māṃsakledapītā(?)dhimokṣakrameṇāsthi viśodhayan sakalāmasthiśaṅkalāṃ paśyati abhi.bhā.9kha/896;
  • vi. kledakaḥ lo.ko.1856.

{{#arraymap:myags pa

|; |@@@ | | }}