ngal gso ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:34, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
ngal gso ba
# viśrāntiḥ — viśrāntiṃ bhejire devā bhujacchāyopajīvinaḥ a.ka.4.99; sa tayā saha rāgasya madasya madanasya ca saṃsāramiva viśrāntipadapuṣpavanaṃ yayau a.ka.14.118;
  • pā. yatiḥ — gopucchapramukhāḥ krameṇa yatayastisro'pi saṃvāditāḥ nā.nā.266ka/25; dra. ngal bso ba/ ngal gso med pa vi. aviśrāntaḥ — aviśrāntasya saṃsārapathapānthasya durvahaḥ kāyo'sya yatsadāpāyaḥ kiṃ punaḥ pṛthivībharaḥ a.ka.29.19.

{{#arraymap:ngal gso ba

|; |@@@ | | }}