ngang pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:34, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
ngang pa
# haṃsaḥ, pakṣiviśeṣaḥ — evaṃ bhāvitasantānāḥ paraduḥkhasamapriyāḥ avīcimavagāhante haṃsāḥ padmavanaṃ yathā bo.a.8.107; haṃsāstu śvetagarutaścakrāṅgā mānasaukasaḥ a.ko.2.5.23; kalakaṇṭhaḥ śrī.ko. 180ka
  1. karkaḥ, śuklāśvaḥ — ngang pa ni rta dkar po'o karkaḥ śuklo'śvaḥ ta.pa.8ka/461; pra.a.195kha/209; dra. rta ngang pa/
  2. = dkar ser mi gsal ba pāṇḍuḥ, varṇabhedaḥ mi.ko.14ka; mdog li hang bo.ko.644.

{{#arraymap:ngang pa

|; |@@@ | | }}