ngang tshul

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:34, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
ngang tshul
# śīlam i. = rang bzhin svabhāvaḥ — teṣu vipravāso vipravasanameva śīlaṃ svabhāvo yeṣāṃ te tathoktāḥ bo.pa.8 ii. = tshul khrims sadvṛttam — ngang tshul nyams pa'i bud med bzhin śīlabhraṣṭeva vanitā a.ka.24.58; vṛttam — taiśca saha tulyavṛttasamācāro bhavati bo.bhū.188ka/250;
  • nā. śīlaḥ, nṛpaḥ — śīlāhvo nāma nṛpatiḥ buddhānāṃ śāsane rataḥ purīṃ valabhya saṃprāpto dharmarājā bhaviṣyati ma.mū.312kha/488.

{{#arraymap:ngang tshul

|; |@@@ | | }}