nges pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:35, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nges pa med pa
= nges med
  • saṃ. aniyamaḥ — eka uttarāsaṃgāntarvāsanaḥ dviguṇamṛtuhatāt aniyamaḥ pāṃsumayeṣu vi.sū.23kha/28; aniścayaḥ — kāmārttā gharmasantaptetyaniścayakaraṃ vacaḥ kā.ā.3.143;
  • vi. aniyataḥ — na sarveṣāmanekāntānna cāpyaniyato bhavet pra.vā.1.157; aniścitaḥ — ataśca sarvādṛṣṭiraniścitā ta.sa.120ka/1039; niścityasadbhāvaḥ — ādyānniścityasadbhāve naiva syāt parato'pyasau ta.sa.110ka/959; pratyayābhāvaḥ — tadādye pratyayābhāve ko viśeṣastadanyayoḥ ta.sa.110ka/959.

{{#arraymap:nges pa med pa

|; |@@@ | | }}