nges pa yin

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:35, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nges pa yin
kri.
  1. adhyavasyati — iti utprekṣātmakaṃ vikalpavyāpāramanubhavādadhyavasyanti nyā.ṭī.46kha/86; tasmād bhinne'pi śabdādāvekatvaṃ so'dhyavasyati ta.sa.96ka/858
  2. niścīyate — tasmin dharmiṇi anavadhṛte aniścite kathaṃ taddharmatvaṃ niścīyate ta.pa.41kha/531; avasīyate — tathā hi vikalpaviṣayo'pi vahnirdṛśyātmaka evāvasīyate nyā.ṭī.44kha/75; vyavasīyate — kathaṃ tarhi… ‘sa evāyam’ iti ca sthireṇa svabhāvenānugatā vyavasīyante bhāvāḥ ta.pa.164ka/48; dra. nges pa/ nges par 'gyurab/

{{#arraymap:nges pa yin

|; |@@@ | | }}