nges par 'dzin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:35, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nges par 'dzin pa
* kri.
  1. avadhārayati — avadhāraṇācittaṃ yena yathānucaritaṃ vicāritaṃ vā tannimittamavadhārayati sū.a.190kha/89
  2. avadhāryatām — eko'tra sarvajñatvenāvadhāryatām niścīyatām ta.pa.263ka/995;
  • saṃ. avadhāraṇam — bdag nyid mchog tu nges par 'dzin pa yid la byed pa agratvātmāvadhāraṇamanaskāraḥ sū.a.179kha/73; avadhāraṇā — ṣaṭ cittānyupadiṣṭāni mūlacittamanucaracittaṃ vicāraṇācittamavadhāraṇācittaṃ saṃkalanacittamāśāsticittaṃ ca sū.a.190ka/88; nirdhāraṇam — viniścayataśca tatrāpattiḥ kathaṃ bhavatyanāpattirveti nirdhāraṇāt sū.a.165ka/56; parāmarśaḥ — dvitīyaṃ vyatiricyeta na parāmarśacetasā pra.vā.2.385.

{{#arraymap:nges par 'dzin pa

|; |@@@ | | }}