nges par 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:35, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nges par 'gyur ba
* kri. i. niyatībhavati — vipākanaiyamyenātra uttiṣṭhante vipākadānāya niyatībhavantītyarthaḥ abhi.sphu.87kha/759 ii. niścīyate — aśrute prakaraṇe kathitānyapi na niścīyante nyā.ṭī.37ka/13; niścīyate ca tanmātrabhāvyāmarśanacetasā ta.sa.108ka/942; avasīyate — so'sadarthoparāgeṇa tulya evāvasīyate ta.sa.70kha/660; tenāyaṃ bādhābhāvo'vasīyate ta.sa.102kha/901; adhyavasīyate — dṛśyasyādṛṣṭitaścāsya nāstitā'dhyavasīyate ta.sa. 98kha/875; avadhāryate — yathoditāntarādeva viśeṣo'pyavadhāryate ta.sa.122ka/1064 iii. niścayo bhavet — tat kathaṃ tatra bādhakāntarāpekṣā nivṛttā, yenāsyā'bādhyamānatāniścayo bhavet ta.pa.225kha/920; syānniścayaḥ — anumānato'nyato vāpi syādevaṃ niścayo'nyataḥ ta.sa.111kha/968; niyamyeta — gang zhig nges par 'gyur kena niyamyeta ta.pa.198kha/863; adhyavasyet — sarvatra deśe pratyabhijñānādvibhutvaṃ ca siddhamiti ko viparyayaṃ nityavibhutvayoradhyavasyet ta.pa.135kha/722; avadhāryatām — tulyahetuṣu sarveṣu ko nāmaiko'vadhāryatām ta.sa.114kha/995;
  • vi. avaśyambhāvī — bhūtasya jātasyāpi vinaśvaraḥ svabhāvo nāvaśyambhāvī nyā.ṭī.56kha/132; dhruvabhāvī — dhruvamavaśyaṃ bhavatīti dhruvabhāvī nyā.ṭī.56kha/131; niyatipatitaḥ — nges par 'gyur ba'i sbyor ba niyatipatitaprayogaḥ bo.bhū.151ka/195;
  • saṃ. i. pā. niyatipātaḥ — pha rol tu phyin pa drug gi dbang du byas nas nges par 'gyur ba rnam pa drug ṣaṭpāramitādhikāreṇa ṣaḍvidho niyatipātaḥ sū.a.244/159; naiyamyapātaḥ — saṃpattyutpattinaiyamyapāto'khede ca dhīmatām bhāvanāyāśca sātatye samādhānācyutāvapi kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā sū.a.44ka/159 ii. niyāmaḥ ma.vyu.6501 iii. dhruvabhāvitvam — dhruvabhāvitvaviruddhādhruvabhāvitvavyāptasya sāpekṣatvasya vidhānād dhruvabhāvitvaniṣedhaḥ ta.pa.284kha/1033.

{{#arraymap:nges par 'gyur ba

|; |@@@ | | }}