nges par 'jug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:35, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nges par 'jug pa
* kri. niyāmamavakrāmati — yo hi caturthadhyānalābhī ṣaṇṇāṃ bhūmīnāmanyatamāṃ bhūmiṃ niśritya niyāmamavakrāmati abhi.sphu.182kha/937;
  • pā. niyāmāvakrāntiḥ — tatra niyamo niyāma ekāntībhāvaḥ, tasyābhigamanamavakramaṇam abhi.bhā.16ka/923; tatra niyamo niyāma iti tatra samyaktve niyama ekāntībhāvo niyāma iti ghañi rūpam api tu niyama iti; ‘yamaḥ samupaniviṣu ca’ ityappratyayasya vibhāṣitatvāt tasyābhigamanamavakramaṇamiti tasya ekāntībhāvasyābhigamanaṃ prāptiḥ tadeva viparyāsasya apakramānniyāmāvakrāntirityucyate abhi.sphu./923.

{{#arraymap:nges par 'jug pa

|; |@@@ | | }}