nges par gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:35, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nges par gyur pa
bhū.kā.kṛ. niścitam — kiñca sarvapramāṇānāṃ prāmāṇyaṃ niścitaṃ yadi svata eva ta.sa.107kha/938; pariniścitam — siddhaparyāyabhinnatve yaccaivaṃ pariniścitam ta.sa.8kha/105; niyatam — ye ca tatra dharmadeśanāsu… vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ a.sā. 121kha/70; avadhṛtam — nges par ma gyur pa anavadhṛtam ta.sa.55ka/531.

{{#arraymap:nges par gyur pa

|; |@@@ | | }}