nges par sbyor bar byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:35, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nges par sbyor bar byed pa
* kri. niyojayati — tamenaṃ yogī yatra yatra niyojayati śrā.bhū.161ka/411; viniyujyate — tatra kathamādikarmikaḥ tatprathamakarmiko manaskārabhāvanāyāṃ viniyujyate śrā.bhū.161ka/411; dra. nges par sbyor bar 'gyur ba/ nges par sbyor ba yin/
  • vi.
  1. niyojakaḥ, niyoktā — kāryavyāpṛtāmavasthāṃ pratipadya niyojako niryukte pra.a.8-3/15
  2. niruktakāraḥ — mīmāṃsakoparacitāt samayānniruktakārādyuparacitaḥ samayaḥ samayāntaram ta.pa.43kha/536.

{{#arraymap:nges par sbyor bar byed pa

|; |@@@ | | }}