nges par zhugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:35, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nges par zhugs pa
* saṃ.
  1. niyāmāvakramaṇam — saiva ca niyāmāvakrāntirityucyate, samyaktvaniyāmāvakramaṇāt abhi.bhā.16ka/923;
  • pā. niyatipātaḥ — ete trayo niyatipātā bhavanti gotrasthaniyatipātaḥ, cittotpādaniyatipātaḥ, avandhyacaryāniyatipātaśca bo.bhū.152ka/197;
  • bhū.kā.kṛ.
  1. niviṣṭaḥ — toye payo niviṣṭaṃ pibanti haṃsāḥ vi.pra.109kha/5
  2. niyatipatitaḥ — gotrastha eva bodhisattvo niyatipatita ityucyate bo.bhū.152ka/197.

{{#arraymap:nges par zhugs pa

|; |@@@ | | }}