ngur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:36, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
ngur pa
cakravākaḥ, pakṣiviśeṣaḥ — kokaścakraścakravāko rathāṅgāhvayanāmakaḥ a.ko.2.5.22; hrada utpalapadmakumudapuṇḍarīkasaṃchanno haṃsakāraṇḍavacakravākopaśobhitaḥ vi.va.203ka/1.77.srog chags ngur pa utkruśaprāṇī — pañceme rātryāmalpaṃ svapanti bahu jāgrati katame pañca puruṣāḥ striyamapekṣamāṇāḥ, pratibaddhacittaḥ strīpuruṣaḥ, utkruśaprāṇī, caurasenāpatiḥ, bhikṣuścālabdhavīrya iti vi.va.214kha/1.90.

{{#arraymap:ngur pa

|; |@@@ | | }}