nye bar bsgyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:38, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nye bar bsgyur ba
= nyer bsgyur
  • saṃ.
  1. upasargaḥ — kṛdantaṃ padam padaṃ ca nāmākhyātopasarganipātā iti prastutya nāmādīni vyācaṣṭe vā.nyā.157-2-2/94; dra. nye bar sgyur ba/
  2. = ltas byung upasargaḥ, utpātaḥ — ajanyaṃ klība utpāta upasargaḥ samaṃ trayam a.ko.
  3. 8.109; prāṇināṃ śubhāśubhasūcakabhūtavikāranāmāni a.vi.2.8.109
  4. upadhānam — sphaṭikadarpaṇādiḥ pratikṣaṇadhvaṃsī san nīlotpalādisamparkād viparyastajñānotpattāvādhipatyaṃ pratipadyate anyathā—yadyakṣaṇikaḥ san chāyāṃ pratipadyeta, tadā ya eva sopadhānāvasthaḥ sa evānupadhānāvasthitiriti kṛtvā nīlādyupadhānaviyukto'pi nīlādicchāyaḥ samupalabhyeta; aparityaktapūrvarūpatvāt ta.pa.208ka/132; dra. nye bar bsgrub pa/ nye bar 'jog pa/ nye bar bzhag pa;
  • vi.
  1. uparaktam — tadākāroparaktena yadanyena pravedyate tasyodāharaṇatve'pi bhavedanyena saṃśayaḥ ta.sa.8kha/107
  2. sopaplavaḥ — rāhugraste tvindau ca pūṣṇi ca sopaplavoparaktau a.ko.1.4.10.

{{#arraymap:nye bar bsgyur ba

|; |@@@ | | }}