nye bar dgod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 14:38, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nye bar dgod pa
= nyer dgod
  • kri. upanyasyati — idānīṃ vārttikakāramataṃ svayamevopanyasyati—pratidṛṣṭāntasyetyādinā vā.ṭī.107kha/73;
  • saṃ.
  1. upanyāsaḥ — āgamasyopamāyāśca sārthāpatteḥ pramāṇatā niṣiddhya(ddhā) prākṛ tatastāsāmupanyāso na yujyate ta.sa.88kha/805; upakṣepaḥ — arthāntaropakṣepeṇa pra. vṛ.188-2/59; tatrārthopakṣepārtham abhi.sphu.237kha/1032; dra. nye bar bkod pa/ nye bar 'god pa/
  2. upahāsaḥ — iyaṃ ca sāsya pravrajyā yat kukṣau nidhanaṃ gataḥ iti teṣāṃ pravādena sopahāsena sarvataḥ a.ka.9.22; dra. nye bar rgod pa/

{{#arraymap:nye bar dgod pa

|; |@@@ | | }}