nye bar gtod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:38, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nye bar gtod pa
= nyer gtod
  • saṃ.
  1. pā. (nyā.da.) upanayaḥ, nyāyāvayavaḥ — etenopanayanigamanādikamapi pratyuktam he.bi.138-3/56; yato'pi trairūpyavacanamātreṇa tatsādhanapramāṇākṣepataḥ tenaivāvagatatvāt na jñānaṃ pṛthagataḥ rūpāntaraṃ bhavati; upanayārthavat pakṣadharmatvāt he.bi.144-5/72; dra. nye bar sbyor ba/ nye bar sbyar ba/
  2. nipātaḥ — saṃbhinnālambanaḥ pañcavidhaḥ sūtroddānagāthānipātayāvadudgrahītayāvaddeśitālambanaḥ sū.a.166kha/58;
  • vi. upanāyikaḥ, okā — ātmopanāyikā kilaiṣā bhagavato dharmopadeśaneti ātmana upanāyikā, ātmano deśiketyarthaḥ abhi.sphu.304ka/1169; deśikaḥ, okā — ātmana upanāyikā, ātmano deśiketyarthaḥ abhi.sphu.304ka/1169; aupanāyikaḥ ma.vyu.1295.

{{#arraymap:nye bar gtod pa

|; |@@@ | | }}