nye bar ston par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:38, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nye bar ston par byed pa
* kri. upadarśayati — balamupadarśayati…kṣāntibalaṃ copadarśayati śi.sa.104ka/103;
  • saṃ. upadarśanam — abhyanujñādivākyena nanvatra vyabhicāritā niṣphalaṃ ca tadāpyatra viṣayasyopadarśanam ta.sa.52kha/512;
  • vi. upadeśakaḥ — ālokakarā lokasya mārgopadeśakāḥ śi.sa.42ka/39; upadarśayitā — svayaṃ pratipattau prameyasya ka upadarśayitā he.bi.138-2/55; dra. nye bar ston pa/ nye bar ston pa po/

{{#arraymap:nye bar ston par byed pa

|; |@@@ | | }}