nye rgyal

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:39, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nye rgyal
nā. = shA ri'i bu upatiṣyaḥ, śāriputraḥ — ayaṃ māṇavastiṣyasya brāhmaṇasya putraḥ bhavatu māṇavasya upatiṣya iti nāma…ayaṃ māṇavaḥ śārikāyāḥ putraḥ bhavatu māṇavasya śāriputra iti nāma iti tataḥ kecicchāriputro māṇava iti saṃjānate vi.va.19kha/2.85; bhagavān viharan buddhaḥ pure rājagṛhe purā kolitaṃ copatiṣyaṃ ca dvau parivrājakau purā prapannau bhikṣubhāvena cakāra śamasaṃvṛtau a.ka.18.3.

{{#arraymap:nye rgyal

|; |@@@ | | }}