nyen kor

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:39, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nyen kor
= nye 'khor
  • saṃ.
  1. upacāraḥ — parimārgan samantadigvidikṣu deśapradeśopacāreṣu…adrākṣītsamantamukhaṃ nagaram ga.vyū.19kha/117; upavicāraḥ — yena suprabhasya mahānagarasyopavicārastenopasaṃkramya paryapṛcchat—kva sa mahāprabho rājeti ga.vyū.27kha/124; pradeśaḥ — grāmamapi dahati grāmapradeśamapi, nagaramvā nagarapradeśamvā, janapadamvā janapadapradeśamvā śrā.bhū./215
  2. sāmantakam — sāmantakasya prāṇakānāmanukampayā sammārjanaṃ sekaśca vi.sū.8ka/8; samīpam — sarve bhūtagaṇāstasthuḥ caityānte'pi samīpataḥ ma.mū. 293kha/455
  3. upavartanam — buddho bhagavān…saśrāvakasaṃghaḥ kuśinagaryāṃ viharati sma mallānāmupavartane yamakaśālavane a.śa.111ka/101;

{{#arraymap:nyen kor

|; |@@@ | | }}