nyin mtshan

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 14:40, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nyin mtshan
# = nyin dang mtshan mo ahorātram — saptāhorātrāṇi a.śa.108kha/98; rātrindivam — nyin mtshan dus drug la sogs dus kālo rātrindivartavaḥ kā.ā.3.162; aharniśam — aharniśam āyuṣo vardhate vyayaḥ bo.pa.2.40; divāniśam — itaḥ kiṃciditaḥ kiṃciccinvantīnāṃ divāniśam a.ka.50.88
  1. = thun brgyad ahorātram, aṣṭapraharāḥ — acchaṭāśatasaṃghātaṃ nāḍikāśca prakīrtitā caturnāḍikayā ghaṭītyuktā caturghaṭayā praharaḥ smṛtaḥ catuḥpraharo divasastu rātrya ebhiḥ prakīrtitā ebhiraṣṭaistathāyuktaḥ ahorātraṃ prakalpitam ma.mū.201ka/218; dra. nyin zhag
  2. aniśam — rāgo'yaṃ mama vardhate'sya yadi vānyasyeva vṛddhiḥ paraṃ yadvodhivyavadhānabhūtamaniśaṃ dhyānaṃ tadālambanam a.ka.10.42.

{{#arraymap:nyin mtshan

|; |@@@ | | }}