nyin re

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:40, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
nyin re
pratidinam — sa śuklapakṣacandramā iva pratidinamabhivardhamānakāntilāvaṇyaḥ jā.mā.370/217; pratyaham — vidhānena pratyahaṃ prabhātakāla utpattikrameṇa bhāvayamāno bhāvayet sa.du.131/130; aharahaḥ — vaktuṃ vastu na mādṛśā jaḍadhiyo'pūrvaṃ kadācit kṣamāḥ kṣuṇṇo vā bahudhā budhairaharahaḥ ko'sau na panthāḥ kvacit ta.pa.133kha/1; dra. nyin re bzhin/ nyin gcig bzhin/ nyin zhag so so/

{{#arraymap:nyin re

|; |@@@ | | }}