pang steng

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:41, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
pang steng
vi. utsaṅgaḥ, saṃkhyāviśeṣaḥ — grangs ni gnas gzhan drug cu dag go//…gcig ste gnyis pa ma yin pa ni gnas gzhan dang po yin no//…khyad phyin chen po phrag bcu la ni pang steng ngo// ṣaṣṭiḥ sthānāntarāṇi…eko hyadvitīyaḥ prathamaṃ sthānāntaram … daśa mahāvivāhā utsaṅgaḥ abhi.bhā.158ka/544; ma.vyu.8012 (112kha); utsaṅgam — khyad phyin phrag brgya na phang steng zhes bya'o// śataṃ vivāhānāmutsaṅgaṃ nāmocyate la.vi.76ka/103; *ucchaṅgam — khyad phyin phrag brgya na pang stengs zhes bya'o// śataṃ vivāhānāmucchaṅgo nāmocyate ma.vyu.7961 (112ka).

{{#arraymap:pang steng

|; |@@@ | | }}