pha rol

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:55, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
pha rol
* saṃ.
  1. pāraḥ, o ram — rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa la tshu rol lam pha rol gang yang med do// na hi suvikrāntavikrāmin prajñāpāramitāyāḥ kiñcidāraṃ vā pāraṃ vā su.pa.27ka/7; pārāvāre parārvācī tīre a.ko.147ka/1.12.8; pāryate uttāraṇakarma samāpyate'tra pāram pāra karmasamāptau a.vi.1.12.8
  2. = dgra bo paraḥ, śatruḥ — ripau vairisapatnāridviṣaddveṣaṇadurhṛdaḥ … abhighātiparārātipratyarthiparipanthinaḥ a.ko.186ka/2.8.11; priyate udyuṅkte hantumiti paraḥ pṝṅ vyāyāme a.vi.2.8.11;

{{#arraymap:pha rol

|; |@@@ | | }}