phor pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:56, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
phor pa
ghaṭaḥ, pātraviśeṣaḥ — las de'i rnam par smin pas phor ba 'dra ba dag tu gyur to// sa tasya karmaṇo vipākena ghaṭākāraḥ saṃvṛttaḥ vi.va.115ka/2.96; vārakaḥ — skom gyi gtsang sbyor du gyur pa na de dag phor pa 'khru bar byed pa'i tshe so'pareṇa samayena pānakavāramuddiṣṭastad vārakaṃ nirmādayati vi.va.115ka/2.95; sthālakam — 'di dag ni chu phor gang gi 'os kyang ma yin no// naite'rhanti pānīyasthālakamapi śi.sa.55kha/53; sarakaḥ mi.ko.40ka

{{#arraymap:phor pa

|; |@@@ | | }}