phreng ba 'dzin pa
Jump to navigation
Jump to search
- phreng ba 'dzin pa
-
* pā. sragdharā, vṛttabhedaḥ — phreng ba 'dzin pa'i tshigs su bcad pa thams cad mkhyen pa ston pa po la sogs pa'i yang dag par sdud par byed pa dag gis rgyud kyi rgyal po ston par mdzad do// sragdharāvṛttaiḥ sarvajñadeśakādisaṃgrāhakaistantrarājaṃ deśayati vi.pra.131ka/1, pṛ.29; phreng 'dzin tshigs bcad sum cu ni/ /lhag pa'i phyogs brgya le'u lngas/ /dpal ldan rgyud dag rdzogs par ni/ /smra ba'i rgyal pos ston 'gyur te// śrītantraṃ sragdharāvṛttaisṃitraśaccādhikadigśataiḥ paṭalaiḥ pañcabhiḥ pūrṇaṃ vādirāṭ deśayiṣyati vi.pra.127ka/1, pṛ.25;
- nā. mālādharāḥ, devasamudāyaḥ—der ni rol mtsho las 'thon pa'i/ /klu rnams dag la rab brtsams nas/ /gnod sbyin lag na gzhong thogs dang/ /'phreng 'dzin zhes pa'i lha dang ni// nāgāstatra kṛtārakṣāḥ prakhyātodakaniḥsṛtāḥ karoṭapāṇayo yakṣāḥ surā mālādharābhidhāḥ a.ka.42kha/4.72.
{{#arraymap:phreng ba 'dzin pa
|; |@@@ | | }}