phug par gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:56, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
phug par gyur pa
bhū.kā.kṛ. viddhaḥ — gzi brjid 'bar byed ltar 'bar ba/ /mda' yis phug par gyur pa de'i/ /mthu ni rmad byung mthong gyur nas/ /zhabs gnyis dag la de yis gtugs// tasya sāyakaviddhasya jvalajjvalanatejasaḥ prabhāvamadbhutaṃ dṛṣṭvā pādayornipapāta saḥ a.ka.323ka/40.187; nirviddhaḥ — bar gyi tshong khang gi phreng ba ri mo sna tshogs su bris pa lta bur blta na sdug pa phugs par gyur pa mnyam zhing mtshungs palnga brgya dag gis pañcabhirantarāpaṇavīthiśatairālekhyavicitrasadṛśairdarśanīyairnirviddhā asamasamaiḥ a.sā.425kha/240.

{{#arraymap:phug par gyur pa

|; |@@@ | | }}