phul du phyin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:57, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
phul du phyin pa
* saṃ. atiśayaḥ — thams cad mkhyen pa dang yid ches pa de gnyis kyi rtags su gyur pa'i tshad ma phul du phyin pa ni rtags kyi bdag nyid tshad ma'i bye brag go// sarvajñatā ca āptatā ca tayorliṅgabhūtaḥ pramāṇātiśayo liṅgātmakaḥ pramāṇaviśeṣaḥ nyā.ṭī.89ka/245; athātiśayo bharaḥ ativelabhṛśātyarthātimātrodgāḍhanirbharam tīvraikāntanitāntāni gāḍhabāḍhadṛḍhāni ca a.ko.132kha/1.1.68; atiśete jayatyaneneti atiśayaḥ a.vi.1.1.68; utkarṣaḥ — phul phyin khyad par grags pa ni/ /gnyis nyid bzang po'i skye ba la/ /sbyin pas lag brlan 'jig rten na/ /khyod dang mtho brtan glang 'di'o// dvāveva viśrutotkarṣaviśeṣau bhadrajanmani dānārdrahastastvaṃ loke gajaścāyaṃ sthironnatiḥ a.ka.205ka/23.22; prakarṣaḥ—ting nge 'dzin phul du phyin pa dang ldan pa la bsam gtan gyi ming du btags pa'i phyir nyi ma bzhin no// prakarṣayukte samādhau dhyānanāmavidhānāt bhāskaravat abhi.sphu.285ka/1128;

{{#arraymap:phul du phyin pa

|; |@@@ | | }}