rang rig pa'i mngon sum

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:05, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rang rig pa'i mngon sum
pā.
  1. svasaṃvedanapratyakṣam — de dag gis cung zad rang las tshad ma nyid du 'dod de/ dper na rang rig pa'i mngon sum danggoms pa dang ldan pa'i mngon sum lta bu ste taiḥ kiñcit svataḥpramāṇamiṣṭam, yathā—svasaṃvedanapratyakṣam abhyāsavacca pratyakṣam ta.pa.233kha/938
  2. ātmasaṃvedanapratyakṣatā — don byed pa'i shes pa de yang rang rig pa'i mngon sum du rang nyid kyis 'byung ba yin te taccārthakriyājñānamātmasaṃvedanapratyakṣatayā svayamevāvirbhavati ta.pa.235kha/942.

{{#arraymap:rang rig pa'i mngon sum

|; |@@@ | | }}