rgyal po'i yang rgyal po

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:10, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rgyal po'i yang rgyal po
rājādhirājaḥ
  1. samrāṭ — tairdūtasya niveditam astyasmākaṃ rājādhirājaḥ, taṃ tāvatpaśyeti a.śa.240ka/220
  2. = sangs rgyas buddhaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…rājāti(dhi)rāja ityucyate la.vi.205ka/308.

{{#arraymap:rgyal po'i yang rgyal po

|; |@@@ | | }}