rgyas par 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:10, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rgyas par 'gyur ba
= rgyas 'gyur
  • kri. rgyas par 'gyur anuśete — svaparasāntānikyāṃ sukhāyāṃ vedanāyāṃ yathāyogaṃ rāgo'nuśete abhi.sphu.134ka/843; anuśerate — sarvatragā anuśayāḥ sakalām anuśerate abhi.ko..5.17; puṣṇāti — apravṛttaṃ na puṣṇāti na ca vijñānakāraṇam la.a.182kha/149; puṣṭiṃ gacchati — pṛthvīmūrdhni sthitā puṣṭiṃ japtā gacchati devatā vi.pra.81kha/4.168; tanoti — viṣoṣmapiśunāmaniśaṃ tanoti a.ka.108.57; puṣyate — na ca vai puṣyate cittaṃ tribhavaṃ kriyavarjitam la.a.180ka/145; vipulatāmāpadyate — yathābījam anvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante sa.pu.47ka/84
  • saṃ.
  1. pracayaḥ — pracayo bhūdharādīnāmevaṃ sati na yujyate ta.sa.72kha/678; vikāśaḥ — tatasteṣāmabhyāsasamāgamamahotsavasamaye kṛto vikāśetaratā mandatā pra.a.89kha/107
  2. anuśayanam — tasyāmeva bhūmau anuśayanāt, tayā sā bhūmiḥ paricchinnā bhavati abhi.sphu.299ka/1159
  • vi.
  1. anuśāyakaḥ — dvidhā sānuśayaṃ kliṣṭam akliṣṭamanuśāyakaiḥ abhi.ko..5.32; anuśayitā — na ca tatra dṛṣṭisamprayukteṣu dharmeṣu dṛṣṭyanuśayo nānuśayitā abhi.sphu.131ka/837
  2. puṣṭaḥ — vadhādiparyavasthānaṃ mithyādṛṣṭipuṣṭam abhi.sphu.103ka/785.

{{#arraymap:rgyas par 'gyur ba

|; |@@@ | | }}