rgyas par byas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:10, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rgyas par byas pa
bhū.kā.kṛ.
  1. anuśayitam — raṇā hi kleśāḥ…tadanuśayitatvāt saraṇāḥ abhi.bhā.128.4/29
  2. upabṛṃhitam — tadupabṛṃhitatvād vadhādiparyavasthānaṃ mithyādṛṣṭipuṣṭam abhi.sphu.103ka/785; upacitam — āhārasaṃskārasvapnasamādhiviśeṣaiḥ upacitā aupacayikāḥ abhi.bhā.135.2/98; vistāritam — pañcamapaṭale mahāmudrājñānaṃ vistareṇa vaktavyamiti tenātra na vistāritam vi.pra.160kha/3.121.

{{#arraymap:rgyas par byas pa

|; |@@@ | | }}