rgyud gcig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:10, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rgyud gcig pa
* saṃ. i. ekasantānaḥ — tasmādahameva sa ityekasantānatāṃ darśayati abhi.bhā.90ka/1214 ii. tūṇavaḥ — bherīmṛdaṅga paṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayastūryabhāṇḍāḥ la.vi.25ka/29; dra. pi wang rgyud gcig pa tuṇavaḥ ma.vyu.5015; iii. (nā.) ekadhārakaḥ, parvataḥ — himavān parvatarājaḥ tasyottareṇotkīlakaparvataḥ tataḥ kūjako jalapathaḥ khadirakaḥ ekadhārakaḥ vi.va.213ka/1.88
  • vi. ekasantānikam — garbhādau prathamaṃ vijñānaṃ vivādagocarāpannaikasantānikaṃ na bhavati ta.pa.106ka/663.

{{#arraymap:rgyud gcig pa

|; |@@@ | | }}