rgyud pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:10, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rgyud pa
# = brgyud pa paramparā, paripāṭī — nanu cānādiḥ buddhaparamparā, tatpraṇīto'pi siddhānto'nādiḥ eva ta.pa.266kha/1003; puruṣasya svābhiprāyakathanenāviparītasampradāyasambhavācchrotṛparamparayā cāvicchinnaḥ sampradāyaḥ samyak sambhāvyate ta.pa.210kha/892; pāramparyam — tatrānirdiṣṭavaktṛkaṃ pravādapāramparyam aitihyam ta.pa.69kha/590
  1. sañcāraḥ — paṭādyavayavī notpanna eva kevalaṃ tantau tantvantarasañcāramātram pra.a.252.5/550.

{{#arraymap:rgyud pa

|; |@@@ | | }}