rgyun mi 'chad par

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:11, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rgyun mi 'chad par
kri.vi. abhīkṣṇam — katame dharmā abhīkṣṇaṃ manasi kartavyāḥ a.śa.257kha/236; ābhīkṣṇakam — yamābhīkṣṇakaṃ vipratisāramādīnavadarśanam bo.bhū.76kha/98; aviśrāmam — dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ bo.a.10. 37; avyucchinnam — puṣpavarṣaṃ tasya bhagavataḥ…avyucchinnaṃ pravarṣayanti sa.pu.60kha/105; nirantaram — sadā sarvasamayamiti nityaṃ nirantaraṃ ca sū.a.158ka/45; nairantaryeṇa — abhāvakāraṇatve tu nairantaryeṇa sambhavet ta.sa.17ka/191; samitam — abhiyuktaśca bhavatyārabdhavīryaḥ satatasamitaṃ kuśalapakṣe bo.bhū.75ka/97.

{{#arraymap:rgyun mi 'chad par

|; |@@@ | | }}