rgyur 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:11, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rgyur 'gyur ba
* kri. kāraṇaṃ bhavet — asatkāryavāde sarvathāpi kāryasyāyogāt kiṃ kurvad bījādi kāraṇaṃ bhavet ta.sa.2ka/26; hetuḥ syāt — samuccayajñānamevārthapratītihetuḥ syāt ta.pa.26ka/880; nibandhanaṃ syāt — aprāpakaṃ ca katham arthasiddhinibandhanaṃ syāt nyā.ṭī.39ka/32
  • vi. hetukaḥ — sdug bsngal skye ba'i rgyur 'gyur ba duḥkhajanmahetukaḥ la.a.103ka/49; pratiṣṭham — unmādavidyāṃ vyasanapratiṣṭhāṃ sākṣādalakṣmīṃ jananīmaghānām jā.mā.186/107.

{{#arraymap:rgyur 'gyur ba

|; |@@@ | | }}