rim gro ba

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:12, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rim gro ba
upasthāyakaḥ — sems can thams cad kyi nad thams cad gso ba'i phyir sman pa dang sman dang rim gro ba dang 'tsho ba'i yo byad sna tshogs kyi rkyen phun sum tshogs pa yongs su bshams so// sarvasattvasarvavyādhipraśamanāya ca vaidyabhaiṣajyopasthāyakavividhajīvitopakaraṇapratyayasaṃpadamupasthāpayāmāsa ga.vyū.168kha/251; su.pra.54kha/107; paricārakaḥ — de nas de dag rnams kyi slad/ /rim gro ba ni mkhas pa bskos/ /gang phyir dam pa'i rim gro ba/ /nad gso'i yan lag dang po yin// ādideśa tatastebhyaḥ kuśalān paricārakān prathamaṃ hi cikitsāṅgaṃ vyādheḥ satparicārakaḥ a.ka.47kha/58.9.

{{#arraymap:rim gro ba

|; |@@@ | | }}