rjes su 'jug par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:14, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rjes su 'jug par byed pa
*kri. anupraviśati — kiṃcicca bodhisattvaścintāprayukto yuktyā vicārayatyanupraviśati bo.bhū.64kha/76; anuvicarati — teṣveva ca dharmeṣu taccittaṃ bahulamanuvicarati śrā.bhū.44kha/107; anupravartayati — uttānāmavavādānuśāsanīmanupravartayati bo.bhū.120ka/154;
  • vi. anuvartakaḥ — upāyo'nugrahakaro grāhako'tha pravartakaḥ tathānuvartako jñeyaścatuḥsaṃgrahavastutaḥ…arthacaryā pravartakaḥ kuśale pravartanāt samānārthatā'nuvartakaḥ sū.a. 210ka/113; pravartake śubhādau hi syāt tridhāpyanuvartakam abhi.ko.4.12.

{{#arraymap:rjes su 'jug par byed pa

|; |@@@ | | }}