rjes su slob pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:14, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rjes su slob pa
= rjes slob
  • kri. anuśikṣate — upāyakauśalyaṃ vicintayanto anuśikṣase lokavināyakānām sa.pu.23kha/40;
  • saṃ. anuśikṣaṇam — svabhāvaśīlaṃ bodhisattvānāṃ kalyāṇaṃ veditavyamātmahitāya parahitāya…samādānato'nuśikṣaṇataśca bo.bhū. 74kha/96; dharmatāṃ pratividhyeha adhiśīle'nuśikṣaṇe adhicitte'pyadhiprajñe sū.a.252kha/171;
  • vi. anuśikṣī — tenaiva prītiprāmodyenāhorātrānuśikṣī bahulaṃ viharati śrā.bhū./58.

{{#arraymap:rjes su slob pa

|; |@@@ | | }}