rnam par dag pa'i rgyu

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 16:23, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-4)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
rnam par dag pa'i rgyu
pā. viśuddhakāraṇam — rnam par dag pa'i rgyus bskyed phyir/ /de ni tshad ma nyid du nges// viśuddhakāraṇotpādāt tvasyāḥ prāmāṇyaniścayaḥ ta.sa.109ka/952; bskal ba'i yul can gser gyi dung 'dzin pa'i shes pa rnam par dag pa'i rgyus bskyed pa gang yin pa de ni de yis bskyed pa nyid kyi phyir te yadviprakṛṣṭaviṣayaṃ sauvarṇaśaṅkhagrāhijñānaṃ tasya tajjanyatvād viśuddhakāraṇajanyatvam ta.pa.240ka/951; viśuddhikāraṇam — rnam par dag pa'i rgyu med phyir/ /yang na rgyu mtshan gzhan gyis ni/ /gnod pa can du mi skyes te// viśuddhikāraṇābhāvānnopajāyeta bādhakam anyena vā nimittena ta.sa.110ka/957.

{{#arraymap:rnam par dag pa'i rgyu

|; |@@@ | | }}